वांछित मन्त्र चुनें

यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते । ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥

अंग्रेज़ी लिप्यंतरण

yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte | eṣo apaśrito valo gomatīm ava tiṣṭhati ||

पद पाठ

यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ । ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥ ८.२४.३०

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:30 | अष्टक:6» अध्याय:2» वर्ग:20» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:30


बार पढ़ा गया

शिव शंकर शर्मा

शुभकर्म का फल दिखलाते हैं।

पदार्थान्वयभाषाः - (कुहयाकृते) हे जिज्ञासु ! हे विद्वन् ! (ईजानः) जो पुरुष यज्ञ कर चुका है, वह (कुहया) इस समय कहाँ है। (यत्+पृच्छात्+त्वा) यदि तुझको इस तरह से कोई पूछे, तो इस प्रकार कहना। (एषः+वलः) यह वरणीय यजमान (अपश्रितः) इस स्थान से चला गया और जाकर (गोमतिम्+अपतिष्ठति) गवादिपशुयुक्त भूमि के ऊपर विद्यमान है ॥३०॥
भावार्थभाषाः - यज्ञों के फलों में सन्देह नहीं करना चाहिये, यह इससे दिखलाते हैं। जो शुभकर्म करते हैं, वे अच्छे फल पाते हैं ॥३०॥
बार पढ़ा गया

शिव शंकर शर्मा

शुभकर्मफलं दर्शयति।

पदार्थान्वयभाषाः - हे कुहयाकृते=हे जिज्ञासो ! ईजानः=इष्टवान् पुरुषः। कुहया=क्व सम्प्रति वर्तते। यद्=यदि एवंविधं प्रश्नम्। त्वा=त्वाम्। पृच्छात्=पृच्छेत। तर्ह्येतद्वाच्यम्। एषः। वलः=वरणीयः। स यजमानः। अपश्रितः=अस्मात् स्थानात् गतः। गत्वा च। गोमतीम्=गवादिपशुयुक्तां भूमिमाश्रित्य। अवतिष्ठति ॥३०॥